नमस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्यः, त्रि, (नमस्य नामधातुः + कर्म्मणि यत् ।) नमस्कारयोग्यः । यथा, -- “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥” इति मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्य¦ नामधा॰ नमस्करोति
“नमस्तपोबरिवः” इत्यादि क्यच्पूजायाम् भ्वा॰ पर॰ सक॰ सेट्। नमस्यति अनमसी-(स्यी)त्। कर्मणि नमस्यते
“द्विजैः क्वच्चिन्नमस्यसे”
“ते-ऽनमस्यं श्च शङ्करम्”
“नो नमस्यन्ति ते बन्धून्” भट्टिः। [Page3968-a+ 38]

नमस्य¦ त्रि॰ नामधातुः नमस्य--कर्मणि यत् अल्लोपयल्लोपौ। पूज्ये।
“ब्रह्मन्नतिथिर्नमस्यः” कठीप॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्य¦ mfn. (-स्यः-स्या-स्यं) Venerable, respectable, entitled to salutation or civility. f. (-स्या) Reverence, respect, worship, adoration. E. नमस् respect, क्यच् aff or नामधातुः नमस्य कर्मणि यत् अल्लोपयल्लोपौ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्य [namasya], a.

Entitled to obeisance, revered, respectable, adorable; ब्रह्मन्नतिथिनर्मस्यः Kaṭh. Up.; ब्राह्मणा मे महाभागा नमस्याः पुरुषर्षभाः Mb.12.59.19.

Respectful, humble.-स्या Worship, adoration, reverence, obeisance; प्रियायास्मै धाम्ने प्रविहितनमस्यो$स्मि भवते Mahimna.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्य Nom. P. यति( ep. also ते) , to pay homage , worship , be humble or deferential RV. etc. etc. ( p. स्यत्; ind.p. स्य).

नमस्य mfn. deserving or paying homage , venerable or humble RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=नमस्य&oldid=342528" इत्यस्माद् प्रतिप्राप्तम्