नमित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमितः, त्रि, नमोऽस्य जात इत्यर्थे इतच्प्रत्यय- निष्पन्नः । जातनमस्कारः । नामितः । यथा, -- “अपः शालग्रामाप्लवनगरिमोद्गारसरसाः सुधीः को वा कौपीरपि नमितमूर्द्धा न पिबति ॥” इति विदग्धमाधवनाटकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमित¦ त्रि॰ नम--णिच् क्त वा ह्रस्वः। नामिते नतीकृते
“सुधीः को वा कौपीरपि नमितमूर्द्ध्वा न पिबति” विदग्धमाधवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमित¦ mfn. (-तः-ता-तं)
1. Bowed, making salutation or obeisance.
2. Bowed, bent down. E. नम् to bend, causal form, affix णिच् क्त वा ह्रस्वः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमित [namita], a. Bowed, bent down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमित mfn. bowed , bent down Ka1v.

"https://sa.wiktionary.org/w/index.php?title=नमित&oldid=342581" इत्यस्माद् प्रतिप्राप्तम्