नम्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्रः, त्रि, (नमतीति । नम + “नमिकम्पीति ।” ३ । २ । १६७ । इति रः ।) नतः । इति हलायुधः ॥ (यथा, पञ्चतन्त्रे । २ । १८९ । “यन्नम्रं सरलञ्चापि तच्चापत्सु न सीदति । धनुर्मित्रं कलत्रञ्च दुर्लभं शुद्धवंशजम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्र¦ त्रि॰ नम--र।

१ नते निम्रताप्राप्ते

२ विनयान्विते चशब्दार्थचि॰।
“स्तोकनम्रा स्तनाभ्याम्” मेघ॰।
“अभूच्चनम्रः प्रणिपातशिद्धया” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्र¦ mfn. (-म्रः-म्रा-म्रं) Crooked, curved, bent, bowed. E. नम् to bow, affix र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्र [namra], a. [नम्-र]

Bowing, bowing down, bent, inclined, hanging down; भवन्ति नम्रास्तरवः फलागमैः Ś.5.12. स्तोकनम्रा स्तनाभ्याम् Me.84; Pt.1.16; Ratn.1.19.

Bowing down, making a low obeisance; अभूत् च नम्रः प्रणिपातशिक्षया R.3.25; इत्युच्यते ताभिरुमा स्म नम्रा Ku.7.28.

Lowly, submissive, humble, reverential; as in भक्तिनम्रः Me.57.

Crooked, curved.

Worshipping.

Devoted or attached to. -Comp. -अङ्ग, -मूर्ति a. bent, stooping. -नासिक a. flat-nosed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्र mf( आ)n. bowing , inclining

नम्र mf( आ)n. bowed , bent , curved

नम्र mf( आ)n. hanging down , sunk

नम्र mf( आ)n. bowing to( comp. )

नम्र mf( आ)n. submissive , reverential , humble RV. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नम्र पु.
(नम्+रक्) ‘आ याहि यज्ञमूतये......’ एवं ‘प्रेते सुमानि वयुना कराम.......।’ इन दो ऋचाओं का पारिभाषिक नाम, ये ऋचायें एक पशुयाग के प्रसङ्ग में ‘अङ्ग याग’ की ‘पुरोऽनुवाक्या’ एवं ‘याज्या’ के रूप में निर्धारित हैं, कातीयहोत्र परि. 5.1; 3. ये ऋचायें किसी भी अन्य वैदिक न नाभि 264 ग्रन्थ में नहीं पायी जाती हैं। आश्व.श्रौ.सू. (2.14.14-32) निमन्लिखित ऋचाओं का नम्र ऋचाओं के रूप में उल्लेख करता है ‘इममा श्रृणुधी हवम्....’ एवं ‘स्तीर्णं बर्हिरानुष्ग्.......’ उपर्युक्तानुसार इनका ‘पुरोऽनुवाक्या’ एवं ‘याज्या’ के रूप में प्रयोग किया जाना चाहिए (तुल.शां.श्रौ.सू.1.17)

"https://sa.wiktionary.org/w/index.php?title=नम्र&oldid=500548" इत्यस्माद् प्रतिप्राप्तम्