नयनाभिराम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयनाभिराम¦ पु॰ नयनमभिरमयति अभि + रम--णिच्-अण् नयनयोरभिरामो यस्मात् वा।

१ चन्द्रे
“आयुःक्षयञ्च कुरुते नयनाभिरामः” वैवाहिकलग्नफलोक्तौज्योतिर्वसिष्ठः।

२ नेत्रानुरागकारके प्रियमात्रे त्रि॰। [Page3969-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=नयनाभिराम&oldid=343030" इत्यस्माद् प्रतिप्राप्तम्