नरद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरद¦ न॰ नलद + लस्यरः। नलदे ततः किशरा॰ तदस्य पण्य-मित्यर्थे ष्ठन्। नरदिक तद्विक्रेतरि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरद/ नर--द See. नरद.

नरद m. N. of a Brahman Lalit.

नरद m. or n. (prob.)= नलदg. किशरा-दि.

"https://sa.wiktionary.org/w/index.php?title=नरद&oldid=343536" इत्यस्माद् प्रतिप्राप्तम्