नरपशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपशु¦ पु॰ नरः पशुरिव उपमितस॰।

१ मानवाधमे

२ पुंरूपे पशौच
“विषयदृशोनरपशवोय उपासते विभूतीर्न परं त्वाम्। तेषामाशिष ईश! तदनु विनश्यन्ति यथा राजकुलम्” भाग॰

६ ।

१६ ।

३६ नृपश्वादयोऽप्युभयत्र।
“याश्च स्त्रियोनृपशून् खादन्ति” भाग॰

५ ।

२६ ।

३९

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपशु/ नर--पशु m. " -mman-beast " , a brute in human form BhP.

नरपशु/ नर--पशु m. a -mman as sacrificial victim Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=नरपशु&oldid=343697" इत्यस्माद् प्रतिप्राप्तम्