सामग्री पर जाएँ

नरपुङ्गव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरपुङ्गव¦ पु॰ नरः पुङ्गवो वृष इव शूरत्वात्। नरश्रेष्ठे
“शैव्यश्च नरपुङ्गवः” गीता। [Page3975-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=नरपुङ्गव&oldid=343715" इत्यस्माद् प्रतिप्राप्तम्