नरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरम्, क्ली, (नृणाति प्रापयति आनन्दमिति । नॄ प्रापणे + अच् ।) रामकर्पूरतृणम् । इति मेदिनी । रे, ५२ ॥

"https://sa.wiktionary.org/w/index.php?title=नरम्&oldid=143488" इत्यस्माद् प्रतिप्राप्तम्