नरलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरलोक¦ पु॰ नराधिष्ठितो लोकः भुवनम्।

१ पृथिवीलोकेनर एव लोकः।

२ मानवरूपे जने च
“आकृष्टलीलान्नरलोकपालान्” रघुः
“तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यभितो ज्वलन्ति” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरलोक/ नर--लोक m. " men's world " , the earth

नरलोक/ नर--लोक m. mortals , men BhP.

"https://sa.wiktionary.org/w/index.php?title=नरलोक&oldid=500555" इत्यस्माद् प्रतिप्राप्तम्