नराधम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधम¦ पु॰ नरेषु अधमः। विवेकादिशून्यतयापकृष्टे मानवे
“अज्ञानोपहितो बाल्ये यौवने वनिताहतः। शेषे क-लत्रचिन्तार्त्तः किं करोति नराधमः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधम¦ m. (-मः) A low or vile man, a wretch. E. नर, and अधम low.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधम/ नरा m. a low or vile man , a wretch Bhag.

"https://sa.wiktionary.org/w/index.php?title=नराधम&oldid=344181" इत्यस्माद् प्रतिप्राप्तम्