नराश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराश¦ पु॰ नरमश्नाति अश--भोजने अण् उप॰ स॰। राक्षसे
“यावन्नराशैर्न रिपुः शवाशान्” भट्टिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराश/ नरा m. " -mman-eater " , a रक्षस्or demon Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=नराश&oldid=344228" इत्यस्माद् प्रतिप्राप्तम्