नराशंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराशंसः [narāśaṃsḥ], 1 A sacrifice.

Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराशंस/ नरा m. ( रा-श्?)" the desire or praise of men(?) " , a mystic. N. of अग्नि( esp. in the आप्रीhymns , besides or instead of तनू-नपात्See. ) RV. VS. TS. Br.

नराशंस/ नरा m. (rarely) of पूषन्e.g. RV. i , 164 , 3 ; x. 64 , 3

नराशंस/ नरा-शंस See. under नर.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराशंस पु.
शुनक अथवा वशिष्ठगोत्र वाले यजमान के प्रसंग में द्वितीय प्रयाज का देवता ‘तनूनपात्’ है, आप.श्रौ.सू. 24.11, 13.14; अनुयाजों में यह द्वितीय देवता के रूप में व्यवहृत होता है, श्रौ.को. (अं.) 1.852 पा.टि.; द्रष्टव्य- Schlerath B, अमृतधारा 1984,पृ. 371-375.

"https://sa.wiktionary.org/w/index.php?title=नराशंस&oldid=500558" इत्यस्माद् प्रतिप्राप्तम्