सामग्री पर जाएँ

नरोत्तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरोत्तम¦ पु॰ नरेषूत्तमः।

१ पुरुषोत्तमे नारायणे

२ नरश्रेष्ठेच
“सभाक्षो भङ्गकारात्तु नागेयश्च नरोत्तमौ। जज्ञातेगुणसम्पन्नौ विश्रुतौ रूपसम्पदा” हरिवं॰

३९ अ॰

२ कृतकृत्ये ज्ञाततत्त्वे पुरुषे यथा
“यः स्वकात् परतोवेह जातनिर्वेद आत्मवान्। हृदि कृत्वा हरिं गेहात्प्रव्रजेत् स नरोत्तमः”। स्वकात् स्वतएव, परतः परो-पदेशाज्जातवैराग्यः” शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरोत्तम/ नरो m. best of men MBh. Hariv.

नरोत्तम/ नरो m. N. of विष्णुor बुद्धL.

नरोत्तम/ नरो m. of Sch. on the अध्यात्म-रामायणCat.

"https://sa.wiktionary.org/w/index.php?title=नरोत्तम&oldid=344412" इत्यस्माद् प्रतिप्राप्तम्