नर्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्दनम् [nardanam], [नर्द्-भावे ल्युट्]

Bellowing, roaring.

Celebrating, praising aloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्दन/ नर् m. " roarer " , N. of a नाग-राजL.

नर्दन/ नर् n. sounding , roaring Var.

नर्दन/ नर् n. celebrating , praising aloud W.

"https://sa.wiktionary.org/w/index.php?title=नर्दन&oldid=344625" इत्यस्माद् प्रतिप्राप्तम्