नर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्द् [nard], 1 P. (नर्दति, नर्दित)

To bellow, roar, sound in general; अनर्दिषुः कपिव्याघ्राः Bk.15.35;15.4;15.28; 17.4.

To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्द् cl.1 P. ( Dha1tup. iii , 19 ) नर्दति( ep. also ते; pf. ननर्दMBh. ; aor. अनर्दीत्Gr. ; अनर्दिषुर्Bhat2t2. ; fut. नर्दिष्यति, दिताGr. ; inf. नर्दितुम्ib. ; ind.p. -नर्दम्MBh. )to bellow , roar , shriek , sound Br. etc. etc. ; to go , move Gr. : Caus. -नर्दयतिGopBr.

"https://sa.wiktionary.org/w/index.php?title=नर्द्&oldid=344652" इत्यस्माद् प्रतिप्राप्तम्