नलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलकम्, क्ली, (नल इव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ५ । ३ । ६९ । इति कन् ।) शाखास्थि । इति हेमचन्द्रः । ३ । २९१ ॥ (यथा, सुश्रुते निदानस्थाने १५ अध्याये । “तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलक¦ न॰ नल इव कायति कै--क। शाखास्थ्नि नडकशब्दार्थे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलक¦ n. (-कं) A bone of either of the extremities, any long bone. E. नल a reed, and कन् affix of resemblance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलकम् [nalakam], 1 Any long bone of the body; Mv.1.35; जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति Māl.5.17.

The radius of the arm.

A particular ornament for the nose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलक n. a bone (hollow like a reed)

नलक n. any long bone of the body e.g. the tibia or the radius of the arm Sus3r.

नलक n. a partic. ornament for the nose Can2d2.

"https://sa.wiktionary.org/w/index.php?title=नलक&oldid=345037" इत्यस्माद् प्रतिप्राप्तम्