नलिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिनम् क्ली, (नल्यते इति । नल बन्धे + “बहुल- मन्यत्रापि ।” उणां । २ । ४९ । इति इनच् ।) पद्मम् । इत्यमरः । १ । १० । ३९ ॥ (यथा, भागवते । २ । ६ । २२ । “यदास्य नाभ्याम्नलिनादहमासं महात्मनः । नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥”) नीलिका । जलम् । इति हेमचन्द्रः । ४ । २२६ ॥

नलिनः, पुं, (नल + इनच् ।) सारसपक्षी । इत्य- मरः । १ । १० । ४० ॥ कृष्णपाकफलः । इति शब्दचन्द्रिका ॥ पानीआमला इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिन नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।39।2।2

कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः। वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्.।

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिन¦ न॰ नल--बन्धे इनन्।

१ पद्मे

२ जले

३ नीलिकायांहेमच॰

४ सारसखगे पुंस्त्री॰ अमरः।

४ कृष्णपाकफले प्राची-नामलके (पानि आमला) पु॰ शब्दच॰
“नलिनं मलिनंविवृण्वती स्पृशतीमस्पृशती तदीक्षणे” नैष॰
“नलिना-भवक्त्रः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिन¦ n. (-नं)
1. A lotus or water lily, (Nelumbium speciosum, or Nym- phæa nelumbo.)
2. Water.
3. Indigo. m. (-नः)
1. The Indian crane.
2. A small fruit, Karonda. f. (-नी)
1. An assemblage of lotus flowers.
2. A place abounding in lotuses.
3. The flexible stalk of a [Page381-a+ 60] water lily.
4. A pond in which the lotus grows or may grow.
5. The Ganges of heaven.
6. The fermented and intoxicating juice of the cocoanut. E. नल् to be bright, Una4di affix इनन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिनः [nalinḥ], The (Indian) crane.

नम् A lotus-flower, water-lily.

Water.

The Indigo plant. (नलिनेशयः an epithet of Visnu.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलिन n. (fr. नलbecause of its hollow stalk?) a lotus flower or water-lily , Nelumbium Speciosum( ifc. f( आ). ) MBh. Ka1v. etc.

नलिन n. the indigo plant L.

नलिन n. water L.

"https://sa.wiktionary.org/w/index.php?title=नलिन&oldid=345205" इत्यस्माद् प्रतिप्राप्तम्