नली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नली, स्त्री, (नल + अच् । गौरादित्त्वात् ङीष् ।) मनःशिला । इति विश्वः ॥ नलिका । इति भाव- प्रकाशः ॥ तत्पर्य्यायः । शुषिरा २ विद्रुमलता ३ कपोताङ्घ्रिः ४ नटी ५ । इत्यमरः । २ । ४ । १२९ ॥ (एतद्गुणा मनःशिलानलिकाशब्दयोः ज्ञातव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नली स्त्री।

नलीनामकगन्धद्रव्यम्

समानार्थक:शुषिरा,विद्रुमलता,कपोताङ्घ्रि,नटी,नली

2।4।129।2।5

व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्. सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नली¦ स्त्री नल--अच् गौरा॰ ङीष्।

१ मनःशिलायां विश्वः

२ नलिकायां भावप्र॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नली [nalī], f. A kind of perfume or red arsenic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नली f. a kind of perfume or red arsenic L. (See. नटी)

"https://sa.wiktionary.org/w/index.php?title=नली&oldid=500568" इत्यस्माद् प्रतिप्राप्तम्