नव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव, [न्] त्रि, (नूयते स्तूयते प्रधानसंख्या- वाचकत्वेन । नु स्तवने + बाहुलकात् कणिन् गुणश्च । इत्युज्ज्वलदत्तः । १ । १५६ ।) संख्या- विशेषः । ९ नय इति भाषा । बहुवचनान्तो- ऽयम् । इति व्याकरणम् ॥ (यथा, रघ्रुः । ३ । ६९ । “इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ॥”) नववाचका यथा । अङ्गद्वारम् १ भूखण्डम् २ कृत्तरावणमस्तकः ३ सुधाकुण्डम् ४ व्याघ्री- स्तनः ५ सेषधिः ६ अङ्कम् ७ रसः ८ ग्रहः ९ । इति कविकल्पलता ॥ (तद्वति, त्रि । यथा, मनुः । ३ । २६९ । “षण्मासान् छागमांसेन पार्षतेन च सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥”)

नवः, पुं, (नु शि स्तवने + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) स्तवः । इति मेदिनी । वे, १५ ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

नवः, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, हितोपदेशे । १ । २३४ । “न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥”) अभिनवान्यौषधानि प्रशस्तानि । यथा, -- “द्रव्याण्यभिनवान्येन प्रशस्तानि क्रियाविधौ । ऋते घृतगुडक्षौद्रधान्यकृष्णाविडङ्गतः ॥” इति नारायणदासकृतवैद्यपरिभाषा ॥ तद्वैदिकपर्य्यायः । “नवम् १ नूतम् २ नूतनम् ३ नव्यम् ४ इदा ५ इदानीम् ६ । षट् नवनामानि ।” इति वेदनिघण्टौ ३ व्यध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।6

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव¦ पु॰ नु--स्तवे भावे अप।

१ स्तवे मेदि॰ कर्मणि अप्।

२ नूतनेत्रि॰ अमरः

३ रक्तपुनर्नवायाम् पु॰ राजनि॰
“नवाम्बुभि-र्भूरिविलम्बिभिर्घनाः” शकु॰
“नवं नवं प्रीतिरहोक्लरोति”
“नवानघोधोवृहतः पयोधरान्” माघः

४ उशीनरनृपस्य पुत्रभेदे पु॰

५ तत्पत्न्यां स्त्री
“उशीनरस्यपत्न्यस्तु पञ्च राजर्षिवंशजाः। नृगा कृमिर्नवा दर्वा पञ्चमीच दृशद्वती। उशीनरस्य पुत्रास्तु पञ्च तासु कुलो-[Page3985-b+ 38] द्वहाः। तपसा चैव महता जाता वृद्धस्य चात्मजाः। नृगायास्तु नृगः पुत्रः कृम्या कृमिरजायत। नवायास्तुनवः पुत्री दर्वायाः सुव्रतोऽभवत्। दृशद्वृत्यास्तु संजज्ञेशिविरौशीनरो नृपः” हरिवं॰

३१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव¦ mfn. (-वः-वा-वं) New. m. (-वः) Praise, panegyric, celebration. E. नु to praise, &c. affix. कर्मणि भावे वा अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव [nava], a.

New, fresh, young, recent; चित्तयोनिरभवत्पुनर्नवः R.19.46; एते वयं पुनर्नवीकृताः स्मः Ś.5; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; U.1.19; R.1.83;2.47;3.53; 4.3,11; Śi.1.4; नववयसि Mu.3.3.; Śi.3.31; Ki.9.43.

Modern.

वः A crow.

Praise.

A young monk, novice; Buddha. -वम् ind. Recently, newly, lately, not long ago. -Comp. -अङ्गी a woman. नवाङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha.

अन्नम् new rice or grain.

a ceremony performed on first eating the new rice.-अम्बु n. fresh water. -अहः the first day of a fortnight. -इतर a. old; न च योगविधेर्नवेतरः स्थिरधीरा परमात्म- दर्शनात् (विरराम); R.8.22. -उद्धृतम् fresh butter.

ऊढा, पाणिग्रहणा a newly married woman, a bride; आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः H.1.185. Bh.1.4; नवपाणि- ग्रहणां वधूमिव (सदयं बुभुजे) R.8,7.

a kind of heroine (in dramas); "लज्जाभरपराधीनरतिर्नवोढा"; बलान्नीता पार्श्वं मुख- मनुमुखं नैव कुरुते, धुनाना मूर्धानं क्षिपति वदनं चुम्बनविधौ । हृदिन्यस्तं हस्तं क्षिपति गमनारोपितमना, नवोढा वोढारं रमयति च सन्तापयति च ॥ Ras. M.

कारिका, कालिका, फलिका a woman newly married.

a woman in whom menstruation has recently commenced. -छात्रः a fresh student, novice, tyro. -द्वीपः N. of a place (modern Nuddea, at the confluence of भागीरथी and जलङ्गी). -नी f. -नीतम् fresh butter; अहो नवनीतकल्पहृदय आर्यपुत्रः M.3. दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत् Āyurveda. ˚धेनुः A cow made of butter, fit to be offered to a Brahmaṇa.

नीतकम्, नीतजम् clarified butter.

fresh butter. -पाठकः a new teacher. -प्रसूता a woman who has lately brought forth (a child). -प्राशनम् eating of new rice. -मल्लिका, -मालिका a kind of jasmine. -यज्ञः an offering of the first fruits of the harvest. -यौवनम् fresh youth, bloom or prime of youth. (-ना) a young woman. -राजस् f. a girl who has recently menstruated.

वधूः, वरिका a newly-married girl.

a daughter-in-law. -वल्लभम् a kind of sandal. -वस्त्रम् new cloth. -शस्यम् the first fruits of the year's harvest. -शशिभृत् m. an epithet of Śiva; रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः Me.45. -श्राद्धम् a श्राद्ध performed on odd days after death i. e. on the third, fifth, seventh, ninth, eleventh. -सारः a kind of Āyurvedic decoction; नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः । दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥ Vaidyachandrikā. -सूतिः f.,

सूतिका a milch-cow.

a woman recently delivered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नव mf( आ)n. (prob. fr. 1. नु)new , fresh , recent , young , modern ( opp. to सन, पुराण) RV. etc. etc. (often in comp. with a subst. e.g. नवा-न्नSee. Pa1n2. 2-1 , 49 ; or with a pp. in the sense of " newly , just , lately " e.g. नवो-दित, below)

नव m. a young monk , a novice Buddh.

नव m. a crow L.

नव m. a red-flowered पुनर्-नवाL.

नव m. N. of a son of उशीनरand नवाHariv.

नव m. of a son of विलोमन्VP.

नव n. new grain , Kaus. [ cf. Zd. nava ; Gk. ? for ? ; Lat. novus ; Lith. nau4jas ; Slav. no8vu8 ; Goth. niujis ; Angl.Sax. ni7we ; HGerm. niuwi ; niuwe , neu ; Eng. new.]

नव m. (2. सु)praise , celebration L.

नव m. (5. नु)sneezing Car.

नव in त्रि-णवSee. etc. in comp. = वन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of स्वारोचिष Maru. Br. II. ३६. १९.
(II)--a son of नवा and उशीनर; chief of Nava- राष्ट्र. Br. III. ७४. १९ and २१; M. ४८. १८ and २१; वा. ९९. २०, २२. Vi. IV. १८. 9.
"https://sa.wiktionary.org/w/index.php?title=नव&oldid=500570" इत्यस्माद् प्रतिप्राप्तम्