नवदश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवदश¦ पु॰ नव च दश च संख्याऽस्य डट्। उनविंशतिसं-ख्यायुक्ते
“प्रतूर्तिरष्टादशस्तषो नवदशः” यजु॰

१४ ।

२३
“तपोरूपो नवदशः स्तीमः यद्वा संवत्सरस्तपः शीतोष्ण-वर्षैस्तपतीति स नवदशः द्वादश मासाः षडृतवः संव-त्सर इति तद्रूपोऽसि” वेददी॰।
“य एव नवदशस्तोमस्तंतदुपदधात्यथो संवत्सरोवाव तपो नवदशस्तस्य द्वादशमासाःषडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाहतपति तदेव तद्रूपम्” शत॰ ब्रा॰

८ ।

४ ।

१ ।

१४

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवदश/ नव--दश mf( ई)n. the 19th R.

नवदश/ नव--दश mf( ई)n. consisting of 19 VS.

"https://sa.wiktionary.org/w/index.php?title=नवदश&oldid=345877" इत्यस्माद् प्रतिप्राप्तम्