नवदशन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवदशन्¦ त्रि॰ नवाधिका दश। (उनिश)

१ संख्यायां

२ तत्-संख्यायुक्ते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवदशन्/ नव--दशन् or( नव.)

नवदशन्/ नव--दशन् mfn. pl. 19 VS.

"https://sa.wiktionary.org/w/index.php?title=नवदशन्&oldid=345883" इत्यस्माद् प्रतिप्राप्तम्