नवनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनी, स्त्री, (नवं नीयते इति । नी + डः । गौरादित्वात् ङीष् ।) नवनीतम् । यथा, -- “अहो हैयङ्गवीनानां नवनीनां परं मुदा । लड्डुकानां शर्कराणां स्वस्तिकानाञ्च यत्नतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनी¦ स्त्री नवं नीयते नी--ड गौरा॰ ङीष्। नवनीते
“हैयङ्गयीनानां नवनीनां परतरं मुदा। लड्डुकानां शर्क-राणां स्वस्तिकानाञ्च यत्नतः” ब्रह्मवै॰ जन्मख॰

६५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनी¦ f. (-नी) Fresh butter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनी/ नव--नी f. ( BrahmaP. )=next.

"https://sa.wiktionary.org/w/index.php?title=नवनी&oldid=500574" इत्यस्माद् प्रतिप्राप्तम्