सामग्री पर जाएँ

नवरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवरस¦ पु॰ नवगुणितो रसः। अलङ्कारोक्ते शृङ्गारादिकेरत्यादिस्थायिनवभावके नवविधे रसे
“रतिर्हासश्च शी-कश्च क्रोषोत्साहौ भयं तथा। जुगुप्सा विस्वयश्चैवमष्टौप्रोक्ताः शकोऽपि च” स्थायिभावानुक्त्वा(
“शृङ्गारहास्यकरुणरौद्रवीरमयानकाः। बीभत्सोऽद्भुतइत्यष्टौ रसाः शान्तस्तथा मतः” सा॰ द॰। पृथक्करणम्
“अष्टौ नाट्ये रसाः स्मृताः” इत्युक्तेः नाट्ये अष्टविध-त्वम्
“निर्वेदस्थायिभावोऽपि शान्तोऽपि नवमोरसः” इत्युक्तेःकाव्ये नवविधत्वमिति सूचनाय। प्रबोधचन्द्रोदयनाटकेशान्तरसवर्णनं भारतादिशास्त्रविरुद्धम्।
“नवरस-रुचिरा भारती कवेर्जयति” काद्यप॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवरस/ नव--रस mfn. (in comp. ) , the 9 sentiments or passions ( dram. )

"https://sa.wiktionary.org/w/index.php?title=नवरस&oldid=500582" इत्यस्माद् प्रतिप्राप्तम्