नवषष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवषष्टि¦ स्त्री नवाधिका षष्टिः शा॰ त॰।

१ ऊनसप्ततिसंख्यायां

२ तत्संख्यान्विते च ततः पूरणे डट् नवध्रष्ट तत्पूरणेत्रि॰। एवं स्त्रियां ङीप्। तत्पूरणे तमप् नवषष्टितमत्रि॰। नवसप्तति नवाशीतिप्रभृतयो नवाधिकतत्तत्संख्यायांतत्पूरणे तद्युते च। तत्पूरणे डट् तमप् च नवाधिक-तत्तत्संख्या पूरणे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवषष्टि/ नव--षष्टि f. 69

"https://sa.wiktionary.org/w/index.php?title=नवषष्टि&oldid=346574" इत्यस्माद् प्रतिप्राप्तम्