सामग्री पर जाएँ

नवीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीकरण¦ n. (-णं) Renewing, doing or making anew, E. नव, करण making, च्वि augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीकरण/ नवी--करण n. making new , renewing W.

"https://sa.wiktionary.org/w/index.php?title=नवीकरण&oldid=346905" इत्यस्माद् प्रतिप्राप्तम्