नष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्टः, त्रि, (नश + क्तः ।) अदर्शनविशिष्टः । तत्- पर्य्यायः । तिरोहितः २ । इत्यमरः । २ । ८ । ११२ ॥ (यथा, पञ्चतन्त्रे । १ । ३७८ । “नष्टं मृतमतिक्रान्तं नानु शोचन्ति पण्डिताः । पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥” अधमः । यथा, चाणक्ये । ८० । “असन्तुष्टा द्विजा नष्टाः सन्तुष्टा इव पार्थिवाः । सलज्जा गणिका नष्टा निर्ल्लज्जास्तु कुलस्त्रियः ॥” प्रचलितः । यथा, हरिवंशे । १७४ । १२३ । “तृतीये तु मुहूर्त्ते सा नष्टा बाणपुरात् तदा । सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ॥” पलायितः । यथा, रत्नावल्याम् । “नष्टं वर्षवरैर्म्मनुष्यगणनाभावादपास्य त्रपाम् ॥” निष्फलः । यथा, मनुः । ३ । १८० । “नष्टं देवलके दत्तं अप्रतिष्ठन्तु बार्द्धुषौ ॥”) नाशाश्रयः । यथा । “योगो नष्टः परन्तपः ॥” इति श्रीभगवद्गीता ॥ नाशे, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्ट वि।

निलीनः

समानार्थक:नष्ट,तिरोहित

2।8।112।1।3

पराजितपराभूतौ त्रिषु नष्टतिरोहितौ। प्रमापणं निबर्हणं निकारणं विशारणम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्ट¦ त्रि॰ नश--क्त।

१ नाशप्रतियोगिनि

२ तिरोहिते अदर्शनंगते

३ दुष्टाशये च। भावे क्त।

४ नाशे

५ अदर्शने च न॰
“नष्टं वर्षरवैर्मनुष्यगणनाभावादपास्य त्रपाम्” सा॰ द॰
“ध्रुवाणि तस्य नश्यन्ति अध्रुबं नष्टमेव च” हितो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Lost, destroyed, removed, annihilated. E. णश to perish, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्ट [naṣṭa], p. p. [नश्-क्त]

Lost, disappeared, vanished, invisible; गगनमिव नष्टतारम् Pt.5.6; 2.167.

Dead, perished, destroyed.

Spoiled, wasted.

Fled or run away; नष्टं वर्षधरैर्मनुष्यगणनाभावादकृत्वा त्रपाम् Ratn.2.3.

Deprived of, free from (in comp.)

Depraved, corrupted, debauched.

ष्टम् Destruction, loss.

Disappearance. -Comp. -अग्निः a householder who has lost his consecrated fire (it being extinguished).-अर्थ a. reduced to poverty (having lost one's wealth).-आतङ्कम् ind. without anxiety or fear; नष्टातङ्कं हरिणशिशवो मन्दमन्दं चरन्ति Ś.1.15. (v. l.). -आत्मन् a. deprived of sense or mind. -आप्तिसूत्रम् booty, plunder; -आशङ्कa. fearless, secure, free from fear; Ś.1.15. -इन्दुकला the day of new moon. -इन्द्रिय a. deprived of senses.-क्रिय a. ungrateful. -कोण a. devoid of angles (Mar. पैलू नसलेला); Kau. A.2.11. -चन्द्रः The fourth तिथि, bright and dark, of the month of Bhādrapada when it is considered inauspicious to look at the moon. -चर्या playing of hide and seek. -चेतन, -चेष्ट, -संज्ञ a. one who has lost his senses, unconscious, insensible, fainted.-चेष्टता universal destruction. -जन्मन् n., -जातकम् subsequent calculation of a lost nativity. -दृष्टि a. sightless, blind. -धी a. unmindful, forgetful; अकरोद्दृष्ट- दोषाणां तेषामेव च नष्टधीः Rāj. T.5.3. -बीज a. impotent.-रूप a. invisible -स्मृति a. forgetful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्ट mfn. lost , disappeared , perished , destroyed , lost sight of invisible

नष्ट mfn. escaped (also 604773 -वत्mfn. MBh. ) , run away from( abl. ) , fled( impers. with instr. of subj. Ratn. ii. 3 ) RV. etc.

नष्ट mfn. spoiled , damaged , corrupted , wasted , unsuccessful , fruitless , in vain Mn. Ya1jn5. MBh. etc.

नष्ट mfn. deprived of( instr. ) R. i , 14 , 18 (in comp. = " without " , " -less " , " un- " ; See. below)

नष्ट mfn. one who has lost a lawsuit Mr2icch. ix , 4.

नष्ट See. above.

"https://sa.wiktionary.org/w/index.php?title=नष्ट&oldid=500588" इत्यस्माद् प्रतिप्राप्तम्