नष्टाप्तिसूत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्टाप्तिसूत्रम्, क्ली, (नष्टस्य चौरेणापहृतस्य वस्तुन आप्तिः तस्याः सूत्रमिव ।) किञ्चित्प्राप्तचौर- नीतद्रव्यम् । तत्पर्य्यायः । लोप्त्रम् २ । इति हारावली । १५८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्टाप्तिसूत्र¦ न॰ नष्टस्य चोरेणापहृतस्याप्तेः साधनं सूत्रंचिह्नम्। अपहृतद्रव्यस्य लाभसाधने चिह्नभेदे लोप्त्रे। (वामाल)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्टाप्तिसूत्र¦ n. (-त्रं) Booty, plunder. E. नष्ट lost, आप्ति gain, and सूत्र thread or chain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नष्टाप्तिसूत्र/ नष्टा n. " line or series of lost property " , booty L.

"https://sa.wiktionary.org/w/index.php?title=नष्टाप्तिसूत्र&oldid=347411" इत्यस्माद् प्रतिप्राप्तम्