नस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस्¦ स्त्री नस--क्विप्। नासिकायाम्
“अविर्ना मेषो नसिवीर्य्याय” यजु॰

१९ ।

१०
“नसि नासिकायाम्” वेददी-नासिकाशब्दस्य सप्तम्येकवचनरूपमित्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस्¦ f. (-नाः) The nose. E. नस् to sound, affix क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस् [nas], 1 Ā. (नसते) Ved.

To approach, go towards.

To copulate.

To be crooked or curved, to bend.

नस् [nas], f. The nose. (a word optionally substituted for नासिका after acc. dual); यथा गावो नसि प्रोताः Bhāg. 1.13.41. -Comp. -क्षुद्र a. small-nosed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस् encl. form for acc. gen. dat. pl. of the Ist pers. pron. ( Pa1n2. 7-l , i , 21 ) , us , of us , to us ; in वेदchangeable into णस्(4 , 27 ; 28). [ cf. Zd. na , our ; Gk. ? , ? , ; Lat. nos-ter ; Old Lat. dat. nis.]

नस् cl.1 A1. ( Dha1tup. xvi , 26 ) नसते( aor. Pot. नसीमहिRV. ii , 16 , 8 ; pf नेसे; fut. नसिताGr. )to approach , resort to , join , copulate ( esp. as husband and wife) RV. ; to be crooked or fraudulent Dha1tup. [ cf. Gk. ? (o) ? va- (o) , ? ; Goth. ga-nizan , nas-jan ; Angl.Sax. gene0san ; HGerm. gine0san , genesen.]

नस् or नास्f. (the strong stem occurs only in du. नासाRV. ii , 39 , 6 , the weak stem only in नसा, नसि, नसोस्[ cf. Pa1n2. 6-1 , 63 ] and in comp. )the nose RV. AV. VS. TS. BhP. [ cf. नासा, नासिका; Lat. nas-turciunm , na1res ; Lith. no4sis ; Slav. nosu7 ; Germ. Nase ; Angl.Sax. nosu ; Eng. nose , nostril = nose-thrill , nose-hole.]

"https://sa.wiktionary.org/w/index.php?title=नस्&oldid=347521" इत्यस्माद् प्रतिप्राप्तम्