नस्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस्या, स्त्री, (नासिकायै हिता । नासिका + “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् ततो नसादेशः ।) नासिका । यथा, -- “घ्राणं गन्धवहा नासानसा नस्या च नासिका ॥” इति भरतघृतसाहसाङ्कः ॥ (नासाकृतछिद्रम् । इति कश्चित् ।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नस्या f. -nnose-cord Ya1jn5. Sch. (See. नास्य)

नस्या f. the nose L.

"https://sa.wiktionary.org/w/index.php?title=नस्या&oldid=347609" इत्यस्माद् प्रतिप्राप्तम्