नागज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागजम्, क्ली, (नागात् सीसकात् जायते इति । जन + डः ।) सिन्दूरम् । इति राजनिर्घण्टः ॥ रङ्गम् । इति हेमचन्द्रः । ४ । १०८ ॥ नाग- जाते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागज¦ न॰ नागात् सीसकात् जायते जन--ड।

१ सिन्दूरे

२ वङ्गे हेमच॰।

३ सर्पगजजातमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागज¦ mfn. (-जः-जा-जं) Produced by or of a Na4ga. &c. n. (-जं)
1. Red lead.
2. Tin. E. नाग lead, &c. and ज produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागज/ नाग--ज n. " born " , red lead , tin L.

"https://sa.wiktionary.org/w/index.php?title=नागज&oldid=348013" इत्यस्माद् प्रतिप्राप्तम्