नागपुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुरम्, क्ली, (नागनामकं पुरम् । शाकपार्थि- वादिवत् समासः ।) देशविशेषः । तद्विवरणं यथा, -- “जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततोऽगमत् । देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् ॥ मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् । तामायान्तीन्तु रोधाय स्वलीलो नाम दानवः ॥ पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्बिजाः । ततो भगीरथो राजाराधयामास कौशिकम् ॥ स तुष्टः प्रददौ नागं वाहनं तं भगीरथः । समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ॥ तेन नागेन तं दैत्यं संविदार्य्य स सङ्गतः । शतधा तं समाधाय मूर्द्धन्यैरावतो गजः ॥ महीतलं समापेदे स यावन्नागसाह्वयम् ॥ तस्मात् व्याघटनाद्बिप्रा अभून्नागपुरं वरम् ॥” इति वह्निपुराणे गङ्गावतरणनामाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुर¦ न॰

६ त॰।

१ पाताले हस्तिनानामके

२ पुरभेदे तन्नाम-कारणं यथा
“जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततो-ऽगमत्। देवैः परिवृता गङ्गा हेमकूटञ्च पर्बतम्। मन्दर-ञ्चैव कैलासं हिमवन्तञ्च पर्वतम्। ताभायान्तीन्तु रोधायस्वलीलो नाम दानवः। पार्वतं रूपमास्थाय वर्षाणान्तुशतैर्द्विजाः। ततो भगीरथी राजा धारयामास कौशि-कम्। स तुष्टः प्रददौ नागं वाहनं तं भगीरथः। समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी। तेन नागेन तंदैत्यं संविदार्य्य सुसङ्गतः। शतधा तं समाधायमूर्द्धन्यैरावतो गजः। महीतलं समापेदे स यावन्ना-गसाह्वयम्” वह्निपुराणे तच्च हस्तिनापुरस्य नामान्तरं
“तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः” (पाण्डुः)भा॰ आ॰

११

३ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुर/ नाग--पुर n. N. of a town(= हास्तिन-पुर) AVParis3. MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāgapura, Nāgasāhvaya, Nāgāhvaya^1:  : See Hāstinapura.


_______________________________
*1st word in right half of page p541_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāgapura, Nāgasāhvaya, Nāgāhvaya^1:  : See Hāstinapura.


_______________________________
*1st word in right half of page p541_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नागपुर&oldid=445599" इत्यस्माद् प्रतिप्राप्तम्