नागर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरम्, क्ली, (नगरे भवम् । नगर + अण् ।) शुण्ठी । इत्यमरः । २ । ९ । ३८ ॥ (अस्य गुणा यथा, -- “नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् । रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ यथा च गारुडे । १८६ अध्याये । “मुण्डीतकवचायुक्तं मरीचं नागरं तथा । चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥”) मुस्ता । इति मेदिनी । रे, १७२ ॥ रतबन्धः । इति विश्वः ॥ (क्वचित् पुं ।) नागरदेशीयाक्षरञ्च ॥

नागरः, पुं, (नागरो विदग्धस्तद्बद्भावोऽस्त्यस्येति । अच् ।) देवरः । इति त्रिकाण्डशेषः ॥ नाग- रङ्गः । इति शब्दरत्नावली ॥ त्रि, (नगरे भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) विदग्धः । (यथा, आर्य्यासप्तशत्याम् । ३२३ । “नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदरवासवशाद्बिस्रतामेति ॥”) नगरोद्भवः । इति मेदिनी । रे, १७२ ॥ (यथा, देवीभागवते । २ । ६ । ६६ । “नागरा धृतराष्ट्रस्य सर्व्वे तत्र समाययुः ॥” नगरहितश्च । यथा, महाभारते । २ । ५ । १२२ । “धनुर्व्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर नपुं।

शुण्ठी

समानार्थक:शुण्ठी,महौषध,विश्व,नागर,विश्वभेषज

2।9।38।2।2

कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्. स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्.।

पदार्थ-विभागः : पक्वम्

नागर नपुं।

राजकशेरुः

समानार्थक:नागर

3।3।188।2।2

छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च। मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर¦ त्रि॰ नमरे भवः अण्।

१ विदग्धे

२ नगरोद्भवे चमेदि॰ स्त्रियां ङीप्। अगं राति रा--क न अगः नश-ब्देन(सह सुपा)पा॰ स॰।

३ देवरे पु॰ त्रिका॰।

५ नागरङ्गे(नारेङ्गानेवु) जम्बीरभेदे पु॰ शब्दरत्ना॰।

६ शुण्ठ्यां न॰अमरः।

८ मुस्ताभेदे (नागरमुथा) न॰

९ रतिवन्धभेदेविश्वः।

१० देशभेदे तद्देशीये ब्राह्मणभेदे नागराब्रा-ह्मणाः सि॰ कौ॰ नागरखण्डशब्दे दृश्यम् तद्देशे प्रथमप्रचलिते

१२ अक्षरभेदे न॰
“वयस्था नागरासङ्गादङ्गानांहन्ति वेदनाम्” वैद्यकम् नगराय हितम् अण्।

१३ नगरहिते च
“धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम्” भा॰स॰

५ अ॰
“यन्त्राण्याग्नेयौषधबलेन सीसकांस्यदृषद्गोल-प्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानितेषां सूत्रं सूचकं शास्त्रं नागरं नगरहितम्” नीलक॰
“यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागरीणाम्” मेघ॰

१४ पौराख्ये ग्रहयुद्धभेदे ग्रहयुद्धशब्दे

२१

३७ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर¦ mfn. (-रः-री-रं)
1. Clever, sharp, knowing, (as a buck, a blood, a wag. &c.)
2. Town-born or bred, citizen.
3. Nameless.
4. Rela- ting to a city.
5. Polite, civil
6. Bad, vile. n. (-रं)
1. Dry ginger.
2. A short of grass, (Cyperus pertenuis).
3. A form of writing, the “D4evana4gari alphabet.” m. (-रः)
1. A husband's brother.
2. An orange.
3. A lecturer.
4. Denial of knowledge.
5. Fatigue.
6. Desire of final beautitude. f. (-री)
1. A sort of Euphorbia.
2. A clever or intriguing woman. E. नगर a city अण् aff. नगरे भवः अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर [nāgara], a. (-री f.) [नगरे भवः अण्]

Town-born, town-bred.

Relating to a town, civic.

Spoken in a town.

Polite, civil.

Clever, sharp.

Bad, vile, one who has contracted the vices of a town. नाग- नागरयोर्मध्ये वरं नागो न नागरः । नागो दशति कालेन नागरस्तु पुनः पुनः ॥ Subhāṣita.

Nameless.

रः A citizen (पौर); यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभि- र्यौवनानि Me.25; Śānti.4.19; Bhāg.1.56.17.

A husband's brother.

A lecturer.

An orange.

Fatigue; hardship, toil.

Desire of final beatitude.

A term applied to a prince engaged in war under certain circumstances and also to a planet when in opposition to other planets (in astrol.)

Denial of knowledge.

रम् Dry ginger; खर्बूरं मरिचं पूर्णं देवदारु च नागरम् Śiva B.3.16. पिप्पली सैन्धवं चैव नागरं च गुडान्वितम् । प्रातर्दत्तं तुरङ्गाणां नस्यं श्लेष्मविनाशनम् ॥ Śālihotra.

A kind of coitus.

One of the three styles of architecture; it is quadrangular in shape; चतुरस्राकृतिं यत्तु नागरं तत् प्रकीर्तितम् Māna.18.94.

री The character in which Sanskrit is generally written; cf. देवनागरी.

A clever, intriguing or shrewd woman; हन्ताभीरीः स्मरतु स कथं संवृतो नागरीभिः Ud. D.16.

The plant स्नुही -Comp. -आह्लम् dry ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर mf( ई)n. (fr. नगर)town-born , -ttown-bred , relating or belonging to a -ttown or city , -ttown-like , civic MBh. Ka1v. etc.

नागर mf( ई)n. spoken in a -ttown (said of a partic. अपभ्रंशdialect ; See. उप-न्) Sa1h.

नागर mf( ई)n. polite , civil , S3ak. v , 1/2 ( v.l. for रिक)

नागर mf( ई)n. clever , dexterous , cunning Dhu1rtan.

नागर mf( ई)n. bad , vile L.

नागर mf( ई)n. nameless L.

नागर m. a citizen MBh. etc.

नागर m. (= पौर)a prince engaged in war under partic. circumstances ( opp. to यायिन्etc. and also applied to planets opposed to each other) Var.

नागर m. a husband's brother L.

नागर m. a lecturer L.

नागर m. an orange L. (See. नाग-रङ्ग)

नागर m. toil , fatigue L.

नागर m. desire of final beatitude L.

नागर m. denial of knowledge L.

नागर m. =देव-नागरीCol.

नागर m. a clever or intriguing woman W.

नागर n. dry ginger Sus3r.

नागर n. the root of Cyperus Pertenuis L.

नागर n. a partic. written character Hcat.

नागर n. a kind of coitus L.

नागर n. N. of sev. places L.

"https://sa.wiktionary.org/w/index.php?title=नागर&oldid=500594" इत्यस्माद् प्रतिप्राप्तम्