नागरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरकः, पुं, (नागर एव । स्वार्थे कन् । यद्वा, नागरेण कायतीति । कै + कः ।) रतिबन्ध- विशेषः । यथा, -- “ऊरुमूंलोपरि स्थित्वा योषिदूरुद्बयं यदि । ग्रीवां धृत्वा कराभ्याञ्च बन्धो नागरको मतः ॥” इति रतिमञ्जरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरक¦ त्रि॰ नगरे भवः कुत्सितः प्रविणो वा
“नगरात्कुत्सनप्रावीण्ययोः” पा॰ वुञ्। कुत्सने

१ चौरे प्रवीणे

२ शिल्पिनि च
“अकुत्सनादौ तु अणेव नागराव्राह्मणाः” सि॰ कौ॰

३ रतिबन्धभेदे
“ऊरुमूलोपरि स्थित्वायोषिदूरुद्वयं रमेत्। ग्रीवां धृत्वा कराभ्याञ्च बन्धो नाग-रकोमतः” तल्लक्षणम् नागर + स्वार्थे क।

४ नागरशब्दार्थे[Page4013-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरक¦ m. (-कः)
1. The orange; see नागरङ्ग
2. A thief.
3. An artist. E. नागर, and वुञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरक [nāgaraka] नागरिक [nāgarika], नागरिक a. [नगरे भवः वुञ्]

Town-bred, town-born.

Polite, courteous, courtly; नागरिकवृत्त्या संज्ञापयैनाम् Ś.5; साधु आर्य नागरिको$सि V.2.

Clever, shrewd, cunning (विदग्ध).

कः A citizen.

A polite or courteous man, a gallant, one who shows exaggerated attention to his first mistress while he is courting some one else.

One who has contracted the vices of a town.

A thief.

An artist.

The chief of the police; V.5; Ś.6.

A city-superintendent; cf. नागरिक- प्रणिधिः Kau. A.

A kind of coitus; ऊरुमूलोपरि स्थित्वा योषिदूरुद्वयं रमेत् । ग्रीवां धृत्वा कराभ्यां च बन्धो नागरको मतः ॥ Ratimañjarī.

(pl.) planets opposite to each other.

कम् Dry ginger. (-रिकम्) The toll levied from a town. -Comp. -वृत्तिः a courtly manner or style; नागरिकवृत्त्या संज्ञापयैनाम् Ś.5.1/2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरक mf( इका)n. living in a town ( opp. to आरण्यक) L.

नागरक mf( इका)n. clever , cunning L.

नागरक m. a citizen L.

नागरक m. chief of a town , police-officer , S3ak. ( v.l. for रिक)applied to planets opposed to each other Var. (See. नागर-नृपतिand -यायि-ग्रह)

नागरक m. an artist W.

नागरक m. a thief. W.

नागरक n. dry ginger Sus3r.

नागरक n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=नागरक&oldid=348495" इत्यस्माद् प्रतिप्राप्तम्