नागराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागराजः, पुं, (नागानां राजा । “राजाहःसखि- भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) शेषः । अनन्तः । यथा, कविकल्पद्रुमे । “पाताले नागराजं भुजगयुवतयो यस्य गायन्ति कीर्त्तिम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागराज¦ पु॰

६ त॰ टच्समा॰।

१ शेषे नागे
“अधस्तान्नाग-राजाय सोमायोर्द्ध्वां दिशं ददौ” हरिबं॰

२६

५ अ॰।

२ छन्दोग्रन्थकारके पिङ्गलनागे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागराज¦ m. (-जः) ANANTA, the chief of the Na4gas. E. नाग, and राज king.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागराज/ नाग--राज m. id. ib. (also जन्)

नागराज/ नाग--राज m. a large or noble elephant ib.

नागराज/ नाग--राज m. N. of an author (also -केशव)

"https://sa.wiktionary.org/w/index.php?title=नागराज&oldid=348586" इत्यस्माद् प्रतिप्राप्तम्