नाग्नजिती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग्नजिती f. a daughter of नग्न-जित्(N. of one of the wives of कृष्ण) Hariv. (w. r. नग्नाजिती) BhP. x , 61 , 13 (where metri causa जिति).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(सत्या s.v.) a daughter of नाग्नजित्; mar- ried by कृष्ण in a स्वयम्वर after curbing the seven bulls with noses unbored; had two sons, one of whom was Bha- dravinda. भा. III. 3. 4; X. ५८. ३२; ६१. १३; M. ४७. १३, १९; Vi. V. ३२. 3.

"https://sa.wiktionary.org/w/index.php?title=नाग्नजिती&oldid=508666" इत्यस्माद् प्रतिप्राप्तम्