नाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटः, पुं, (नट + भावे घञ् ।) नृत्यम् । देश- विशेषः । कर्णाटक इति ख्यातः । इति शब्द- रत्नावली ॥ (तद्देशवासिनि, त्रि । यथा, राज- तरङ्गिण्याम् । १ । ३०२ । “व्यावृत्य चोलकर्णाटनाटादींश्च नरेश्वरान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट¦ पु॰ नट--घञ्।

१ नृत्ये

२ कर्णाटदेशे च शब्दरत्ना॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट¦ n. (-टं)
1. Dancing, acting.
2. The Carnatic. E. नट् to dance, affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटः [nāṭḥ], [नट्-घञ्]

Dancing, acting.

N. of the Karnātaka country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाट mn. ( नट्; g. अर्धर्चा-दि)dancing , acting , a dance L.

नाट m. (in music) N. of a राग

नाट m. of a serpent-demon Buddh. (See. नट)

नाट m. pl. of a people Ra1jat. (= कर्णाटकL. )

"https://sa.wiktionary.org/w/index.php?title=नाट&oldid=349341" इत्यस्माद् प्रतिप्राप्तम्