नाटकीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय¦ त्रि॰ नाटके भवः तत्र वर्ण्यः
“वृद्धाच्छः” पा॰ छ। नाटके वर्ण्ये पदार्थे
“पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय¦ mfn. (-यः-या-यं) Dramatic. E. नाटक, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय [nāṭakīya], a. [नाटक-छ] Pertaining to a drama, dramatic; पूर्वरङ्गः प्रसंगाय नाटकीयस्य वस्तुना Śi.2.8. -या An actress or dancing girl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय mfn. dramatic S3is3. ii , 8

"https://sa.wiktionary.org/w/index.php?title=नाटकीय&oldid=349422" इत्यस्माद् प्रतिप्राप्तम्