नाटाम्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटाम्रः, पुं, तरम्बुजः । तत्पर्य्यायः । चेलालः २ चित्रफलः ३ सुखाशः ४ राजतेमिषः ५ लता- पनसः ६ सेदुः ७ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटाम्र(म्ल)¦ पु॰ नटानां प्रियः अण् नाटः अम्रो (म्लो) रसोऽस्य। (तरमज) ख्याते लतापनसे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटाम्र¦ m. (-म्रः) The Water melon, (Cucurbita citrullus.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटाम्र/ नाटा m. the water-melon L.

"https://sa.wiktionary.org/w/index.php?title=नाटाम्र&oldid=349459" इत्यस्माद् प्रतिप्राप्तम्