नाटिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका, स्त्री, (नाटक + टापि अत इत्वम् ।) नाटकविशेषः । यथा, -- “कैशिकीवृत्तिसंयुक्ता नारीपरिजनोज्ज्वला । चतुर्थसन्धिहीना च नाटिका नृपनायिका ॥ इयं शृङ्गारबहुला ततः स्यात् कैशिकीमयी । मृद्बीयं कैशिकीवृत्तिर्न स्यादन्यरसाश्रया ॥ न कुञ्जरकराघातमात्रं शक्नोति कन्दली । लास्यां विटः पीठमर्द्दः सञ्चयो वाद्यसञ्चयः ॥ अन्तःपुरचरो राज्ञ ईषद्विद्यो विदूषकः । अत्र भार्य्याजितो राजा निभृतः काममाचरेत् ॥ अन्तःपुरगतां कन्यां देवीगुप्तां यियासति । मन्त्रिणि न्यस्तराज्यस्तु सुखसंस्थापितः प्रभुः ॥ युवा भूमिपतिः प्रायो निभृतः काममाचरेत् ॥ कन्यामिह परिणयविषयां देवीगुप्तां महिषीं ज्ञानविरहेण ॥ एके तु । चतुर्भिरङ्कैरुत्पाद्यन्तिसृभिर्नृ पनायकम् । यत् कैशिकीरसप्रायं नाटकं सैव नाटिका ॥ पूर्ब्बक्रमान्नाटकक्रमाद्रत्नावली नाटिका । एवमन्यश्चेद्बोद्धव्यः ।” इति सङ्गीतदामोदरः ॥ (अस्या लक्षणं यथा, साहित्यदर्पणे । ६ । ५३९ । “नाटिका कऌप्तवृत्ता स्यात् स्त्रीप्राया चतु- रङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ स्यादन्तःपुरसम्बन्धा सङ्गीतव्यापृताथवा । नवानुरागा कन्यात्र नायिका नृपवंशजा ॥ सम्प्रवर्त्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ पदे पदे मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात् कौशिकी स्वल्पविमर्षाः सन्धयः पुनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका¦ स्त्री दृश्यकाव्यभेदे तल्लक्षण यथा
“नाटिकाकॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका। प्रख्यातो धीर-ल{??}तस्तत्र स्यान्नायकोनृपः। स्यादन्तःपुरसम्बन्धा सङ्गी-[Page4020-b+ 38] तव्यापृताऽथ वा। नवानुरागा कन्यात्र नायिका नृप-वंशजा। सम्प्रवर्त्तेत नेताऽस्यां देव्यास्त्रासेन शङ्कितः। देवी पुनर्भवेज्जेष्ठा प्रगल्भा नृपवंशजा। पदे पदेमानवती तद्वशः सङ्गमो द्वयोः। वृत्तिः स्यात् कैशिकीस्वल्पविमर्षाः सन्धयः पुनः”। द्वयोर्नायकनायिकयोः। यथा रत्नावली विद्धशालभञ्जिकादि” सा॰ द॰। सङ्गीत-दामोदरेऽत्र कश्चिद्विशेष उक्तस्तत्रैव दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका¦ f. (-का) A short or light comedy, the first of the Uparu4pakas or dramas of the second order. E. नट् to dance, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका [nāṭikā], A short or light comedy, one of the Uparūpakas, q. v.; e. g. the Ratnāvalī, Priyadarśikā or Viddhaśālabañjikā. The S. D. thus defines it: नाटिका क्लृप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ स्यादन्तःपुरसंबन्धा संगीतव्यापृता$थवा । नवानुरागा कन्या$त्र नायिका नृपवंशजा ॥ संप्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ पदे पदे मानवती तद्वशः संगमो द्वयोः । वृत्तिः स्यात् कौशिकी स्वल्पविमर्शाः संधयः पुनः ॥ 539.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटिका f. a kind of उप-रूपकor drama of the second order Sa1h. etc.

नाटिका f. of टकSee.

"https://sa.wiktionary.org/w/index.php?title=नाटिका&oldid=500599" इत्यस्माद् प्रतिप्राप्तम्