नाडि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडिः, स्त्री, (नाडयतीति । नड भ्रंशे + णिच् + इन् ।) नाडी । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडि¦ स्त्री नल--इन्। नाड्याम्
“कुहूः स्युः सप्त नाडयः” सा॰ ति॰ नाडीशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडि¦ f. (-डिः-डी)
1. The stalk or stem of any plant.
2. Any tubular, organ of the body, as an artery, a vein, an intestine, &c.
3. The hollow stalk of a lotus, &c.
4. A fistulous sore, a flstula, a sinus.
5. A sort of bent grass.
6. A juggling trick.
7. Deception.
8. An hour of twenty-four minutes.
9. Any pipe or tube.
10. The pulse, either at the hand or feet, &c. E. नड् to fall off or from, affix अच् and इन् or ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडिः [nāḍiḥ] डी [ḍī], डी f.

The tubular stalk of any plant.

The hollow stalk of a lotus &c.; स इत्थमुद्वीक्ष्य तदब्द- नालनाडीभिरन्तर्जलमाविवेश Bhāg.3.8.19.

Any tubular organ of the body (such as an artery, vein); ष़डधिकदशनाडीचक्रमध्यस्थितात्मा Māl.5.1,2.

A pipe, flute.

A fistulous sore, fistula, sinus.

The pulse at the hand or foot.

A measure of time equal to twenty-four minutes.

A period of time = 1/2 Muhūrta.

A sort of bent grass.

A juggling trick.

A leather-string; L. D. B.

A weaver's implement; L. D. B. -Comp. -चक्रम् a group of tubular organs of the body such as: मूलाधार, स्वाधिष्ठान, मणिपुर, अनाहत, विशुद्धि, आज्ञाचक्र, सहस्राधार; Pātañjala; ष़डधिकदशनाडीचक्मध्यस्थितात्मा, Māl.5.1. -चरणः a bird.

चीरम् a small reed.

a tube round which the woof is wound.

जङ्घः a crow.

a kind of crane; नाडीजङ्घो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन Nāg.4.15.

तरङ्गः an astrologer.

a debaucher, ravisher. -नक्षत्रम् = जन्मनक्षत्र q. v. -परीक्षा feeling the pulse. -पात्रम् a kind of water-clock. -मण्डलम् the celestial equator. -यन्त्रम् any tubular instrument.-वलयम् equinoctical circle. -व्रणः sinus, an ulcer, a fistula. -स्वेदः steam-bath through tubes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडि m. the son of नडPa1n2. 4-1 , 99 Ka1s3.

नाडि f. any tube or pipe , ( esp. ) a tubular organ (as a vein or artery of the body) BhP. (See. नाडी).

"https://sa.wiktionary.org/w/index.php?title=नाडि&oldid=349704" इत्यस्माद् प्रतिप्राप्तम्