नाणकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाणकम्, क्ली, (अणति शब्दायते इति । अण शब्दे + ण्वुल् । न आणकम् ।) मुद्राचिह्नित- निष्कादि । यथा, -- “तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम् ॥” इति मिताक्षरायां साहसप्रकरणीययाज्ञवल्क्य- वचनम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाणकम् [nāṇakam], A coin, anything stamped with an impression; एषा नाणकमोषिका मकशिका Mk.1.23; Y.2.24.-Comp. -परीक्षा the testing of coin, assaying. -परीक्षिन् an assayer.

"https://sa.wiktionary.org/w/index.php?title=नाणकम्&oldid=350036" इत्यस्माद् प्रतिप्राप्तम्