नाथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ् [nāth], 1 P. (नाथति, but sometimes Ā. also)

To ask, beg, solicit for anything (with dat. or two acc.); मोक्षाय नाथते मुनिः Vop.; नाथसे किमु पतिं न भूभृतः Ki.13.59; संतुष्ट- मिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् N.3.25; वनं न यायादिति नाथमानः Bu. Ch.2.54.

To have power, be master, prevail.

To harass, trouble.

To bless, wish well to, give blessings to; (said to be Ātm. only in this sense); धृत्या नाथस्व वैदेहि... Bk.8.12; नाथितशमे Mv.1.11; (Mammaṭa quotes the line दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः to show that नाथ् here only means 'to ask or beg', and says that नाथते should, therefore, be नाथति); सर्पिषो नाथते Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ् cl.1 A1. ( Dha1tup. ii , 6 ) नाथतेTS. Ka1t2h. etc. ( तिMBh. Katha1s. ; pf. ननाथ; aor. अनाथीत्; fut. नाथिष्यति, or नाथिताGr. ; inf. नाथितुम्Katha1s. ; ind.p. -नाथ्यPrab. )to seek aid , approach with prayers or requests( loc. ) TS. Ka1t2h. ; to ask , solicit , beg for( gen. of thing MBh. iii , 126 , 30 ; cf. Pa1n2. 2-3 , 55 ; dat. of -ththing Vop. ; with 2 acc. Naish. iii , 25 ); to have power , be master Dha1tup. : Caus. नाथयति, to cause a person to ask for anything i.e. to grant a request( acc. ) BhP. ( B. ) ii , 9 , 25. [ cf. नाध्; Goth. nithan , Old Sax. gina1tha , nASa ; HGerm. gena1de , gnade.]

"https://sa.wiktionary.org/w/index.php?title=नाथ्&oldid=350600" इत्यस्माद् प्रतिप्राप्तम्