सामग्री पर जाएँ

नादेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादेयम्, क्ली, (नद्या नदस्य वा इदं तत्र भवं वा । नदी वा नद + ढक् ।) सैन्धवलवणम् । इति रत्नमाला ॥ सौवीराञ्जनम् । इति राजनिर्घण्टः ॥ नदीनदसम्बन्धिजलादौ, त्रि । यथा, -- (“नादेयं नादेयं शरदि वसन्ते च नादेयम् । पानीयं पानीयं शरदि वसन्ते च पानीयम् ॥” इति वैद्यकराजवल्लभीयद्रव्यगुणे ॥) “नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ॥” अस्य गुणाः । यथा, भावप्रकाशे । “नादेयमुदकं रूक्षं वातलं लघु दीपनम् । अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ॥” (न आदेयमिति विग्रहे अग्राह्ये, त्रि । यथा, -- “सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्वचित् ॥”)

नादेयः, पुं, (नद्यां भवः । नदी + ढक् ।) काश- तृणम् । वानीरवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादेय¦ त्रि॰ नद्या इदं तत्र भवो वा नद्या नदस्य वा ढक्।

१ नद्याः सम्बन्धिनि

२ तत्र भवे च
“नद्या नदस्य वानीरं नादेयमिति कीर्त्तितम्। नादेयमुदकं रूक्षंवातलं लघु दीपनम्। अनभिष्यन्धि विशदं कटुकं कफ-पित्तनुत्” भावप्र॰।

३ सैन्धवलवणे न॰ रत्नमा॰।

४ सौवी-राञ्जने न॰ राजनि॰।

५ काशतृणे

६ वानीरवृक्षेपु॰ राजनि॰।

७ अम्बुवेतसे

८ भूमिजम्बूकायां

९ वैज-यन्तिकायां स्त्री ङीप् अमरः।

१० नागरङ्गजम्ब्वां

११ व्य-ङ्गुष्ठे स्त्री ङीप् मेदिनो।

१२ अग्निमन्थरवृक्षे

१३ काक-जम्बूवृक्षे च स्त्री राजनि॰। न आदेयम् अदेयं वा

१४ अग्राह्ये

१५ देये च त्रि॰
“नादेयं नादेयं शरदि वसन्तेच नादेयम्” वैद्यकम् शरदि नादेयं न ग्राह्यमित्यर्थः। वसन्ते तु न अदेयं देयमित्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादेय¦ mfn. (-यः-यी-यं) Ocean or river-born, marine, aquatic. n. (-यं)
1. Sea salt.
2. Antimony. f. (-यी)
1. A sort of reed growing usually near water, (Calamus fasciculatus. Rox.)
2. A plant, (Premna herbacea, Rox.)
3. The orange.
4. A tree see जयन्ती
5. The China rose. E. नद a river or the sea, and ढक् affix, fem. affix ङीप्; also with कन् added, in the fem. form नादेयिका f. (-का |) [Page384-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादेय [nādēya], [नद्या नदस्य वा ठक्] River-born, aquatic, marine; Rām.4.39.12. -यम् Rock-salt; नादेयं नादेयं शरदि वसन्ते च नादेयम् Vaidyakam. -यी N. of several plants (Mar. भुइजांभळी, टाहाकळ, बोरू etc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नादेय/ ना mfn. not to be taken etc. MW.

नादेय mf( ई)n. (fr. नदी)coming from or , belonging to a river , fluvial , aquatic VS. R. Sus3r.

नादेय m. Saccharum Spontaneum or Calamus , Rotang L.

नादेय n. rock-salt Sus3r.

नादेय n. antimony L.

"https://sa.wiktionary.org/w/index.php?title=नादेय&oldid=350697" इत्यस्माद् प्रतिप्राप्तम्