नाध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाध् [nādh], = नाथ् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाध् cl.1 A1. ( Dha1tup. ii , 5 ) नाधते, occurring only in p. नाधमन, seeking help , asking begging RV. (See. नाथ्).

"https://sa.wiktionary.org/w/index.php?title=नाध्&oldid=350723" इत्यस्माद् प्रतिप्राप्तम्