नाना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना, व्य, (न + “विनञ्भ्यां नानाञौ न सह ।” ५ । २ । २७ । इति नाञ्प्रत्ययः ।) अने- कार्थम् । (यथा, मनुः । ९ । १४८ । “बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥”) उभयार्थम् । विनार्थम् । इति मेदिनी । ने, ४५ ॥ (यथा, मुग्धबोधे । “न नाना शम्भुना रामात् वर्षेणाघोऽक्षजोवरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना अव्य।

अनेकम्

समानार्थक:नाना

3।3।248।2।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

नाना अव्य।

उभयार्थः

समानार्थक:नाना

3।3।248।2।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

नाना अव्य।

वर्जनम्

समानार्थक:पृथक्,विना,अन्तरेण,ऋते,हिरुक्,नाना

3।4।3।1।6

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना¦ अव्य॰ न + नाञ्।

२ विनार्थे
“नाना नारीर्निष्फला लोकयात्रा” न नाना शम्भुना रामात्” मुग्धबोधम्।

२ अने-कार्थे
“नानाविध देहभृतां समाजम्”
“मृत्योः सनृत्युमाप्नोति यैह नानेव पश्यति” श्रुतिः
“बह्वोषुचेकजातानां नानास्त्रीषु निबोधत”।
“प्रकाशरक्षका-स्त्रेषां नानापण्योपजीविनाम्” मनुः। [Page4031-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना¦ ind.
1. Without, except.
2. Many, various.
3. Double or two-fold. E. नञ् negative, and नाञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना [nānā], ind.

In different places, in different ways, manifoldly, variously; मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।

Distinctly, separately.

Without (= विना; with acc., instr. or abl.); नाना नारीं निष्फला लोकयात्रा Vop.; (विश्वं) न नाना शंभुना रामात् वर्षेणाधोक्षजोवर ibid.

(Used as an adjective at the beginning of comp.) Manifold, various, sundry, different, diverse; नानाफलैः फलति कल्पलतेव भूमिः Bh.2.46; नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः Bg.1.9; Ms.9.148. -Comp. -अत्ययः a. of different kinds, manifold, diverse. -अर्थ a.

having different aims or objects.

having different meanings, homonymous (as a word). -आत्मवादिन् a. maintaining the Sāṅkhya doctrine that each individual has a soul distinct from the universal spirit. -आश्रय a. of many abodes; नानाश्रया प्रकृतिः Sāṅ. K.62. -कारम् ind. having done variously; P.III.4.62. Kāśi. -ग्रहः taking separately. -जातीय a. of diverse kinds or sorts. -धर्मन् a. having different customs. -ध्वनिः a musical instrument producing more than one sound. -भाव a. various, manifold. -रस a. of different or varying tastes; त्रैगुण्यो- द्भवमत्र लोकचरितं नानारसं दृश्यते M.1.4. -रूप a. of different forms, diverse, multiform, various. -वर्ण a. of different colours. -विध a. of various sorts, diverse, manifold.-विधम् ind. in various ways. -वीर्य a. having manifold energy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना f. coin (= = नाणक) Hcat.

नाना ind. ( Pa1n2. 5-2 , 27 ; g. स्वरादि)differently , variously , distinctly , separately , (often used as an adj. = various , different , distinct from [with instr. e.g. विश्वं ननानाशम्भुना, " the Universe is not distinct from -S3 शम्भुना" Vop. ; rarely mfn. e.g. नारीषु नानासुPan5car. ] esp. in comp. ; See. below) RV. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाना क्रि.वि.
विभिन्न प्रकार से (एतावान्नाना, इतने का अनुष्ठान विभिन्न प्रकार से किया जाता है), आप.श्रौ.सू. 13.4.8. -देवत्य-विभिन्न देवताओं वाला, जै. ब्रा. I.213. नयवती नाना 265

"https://sa.wiktionary.org/w/index.php?title=नाना&oldid=500604" इत्यस्माद् प्रतिप्राप्तम्