नानात्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नानात्वम् [nānātvam], The state of diversity or plurality; नानात्वं बाह्यभेदाश्च Sāṅ. K.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नानात्व/ नाना--त्व n. difference , variety , manifoldness Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=नानात्व&oldid=350848" इत्यस्माद् प्रतिप्राप्तम्