नाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभ¦ पु॰
“श्रुतात् मगीरथो जन्मे तस्य नाभोऽमवत् सुतः” भान॰

९ ।

९ ।

१२ उक्ते सूर्यवंश्ये नृपभेदे। [Page4037-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभ mfn. ifc. = नाभि, nave , navel , central point(See. अब्ज-नाभ, वज्र-न्, सु-न्etc. )

नाभ m. N. of शिवMBh.

नाभ m. of a son of श्रुतand father of सिन्धुद्वीपBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of श्रुत and father of Sindhu- द्वीप. भा. IX. 9. १६.
(II)--one of the ten sons of हृदीक. M. ४४. ८२.
"https://sa.wiktionary.org/w/index.php?title=नाभ&oldid=431749" इत्यस्माद् प्रतिप्राप्तम्