नाभस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभस¦ पु॰

१२ अ॰ वृहज्जातकोक्ते लग्नतः तत्तत्स्थानभेदस्थितग्रहभेदेन योगभेदे ते च तत्र तद्व्याख्यायाञ्च दृश्याः। जातकपद्धतौ तु ततः संक्षिप्योक्तास्तेऽत्र दर्श्यन्ते यथा
“चरादिसंस्थैर्निखिलैर्ग्रहैः स्यात् योगस्तु रज्जु

१ र्मुशलं

२ यल

३ श्च। माला

४ शुभैः पापखगैश्च सर्पः

५ केन्द्रस्थितैःसत्यमते दलौ तौ। समीपकेन्द्रद्वयगैर्गदाख्य

६ स्तन्वस्तगैःस्याच्छकटो

७ ऽथ पक्षी

८ । स्वाम्बुस्थितैः, पञ्चमनन्दल-ग्नस्थितैस्तु शृङ्गाट

९ कमामनन्ति। धनारिकर्मसंस्थि-तैस्तृतीयसप्तलाभगैः। तुरीयरन्ध्ररिप्फगैस्त्रिधा हलः

१० प्रकीर्त्तितः। लग्नास्तगाः सौम्यखगाः खवन्ध्वोः पापायदा स्यात् कुलिशं

११ विलोमात्। यवो

१२ ऽथ मिश्राःकमलं

१३ यदा ते केन्द्रात् परे तत्परतोऽथ वापी

१४ । लग्नादिकेन्द्रात् सकलग्रहेषु चतुर्षु भेषु प्रवदन्तियोगान्। यूपेषुशक्ती

१५ ।

१६ ।

१७ रपि दण्ड

१८ मद्रेःस्थानेषु नौकूटकच्छत्रचापान्

१९ ।

२०

२१ ।

२२ । अर्द्धचन्द्रा-ह्वयं

२३ केन्द्रबाह्यतः लप्तकैर्ग्रहैः। लग्नादेकान्तरे षड्भेचक्र

२४ मर्थादपांनिधिः

२५ । आश्रयाकृतिजा योगाउक्ताः संख्याभवा अथ। गोल

१ युग्म

२ त्रिशूलानि

३ के-दारः

४ पाश

५ दामकौ

६ । वीणे

७ त्येकचयस्थानस्थितैःखेटैर्विहाय तान्। यववज्रौ न योगौ स्तः पूर्वोक्त-त्वादिहोदितौ। क्रूरो रूपाढ्योऽटनो दुःखमावोरज्ज्वौ

१ प्राप्तस्वोमवेदन्यदेशे। मानाज्ञानैः संयुतः कर्म-युक्तो राजेष्टः स्यान्मौशले

२ भूरिपुत्रः। नले

३ ऽतिनैपुण्य-युतो घनी स्यादूनाधिकाङ्गश्च घनी स्वबन्धोः। स्नजि

४ प्रसक्तो बहुभोगभोगे सर्पे

५ ऽतिदुःखी विषमोऽति-दीनः। वज्वा नानाशास्त्रयोगातिविज्ञो नित्योद्युक्तोद्रव्ययुक् स्याद्वद्रायाम्

६ । रोगार्त्तः स्यात् स्यन्दनेनो-पजीवी निःस्वो मूर्खो मित्रहीनो रथाख्ये

७ । योगेविहङ्गे

८ मनुजोऽतिसौख्यो दूतोऽटमः स्यात् कलिकृच्च-निःस्वः। शृङ्गाटके

९ साहसवान्नृपेष्टः सुखी सुभार्य्यःकलहप्रियश्च। हले

१० दरिद्रः कृषिकारकः स्यात् प्रेष्यःसुदुःखी बहुभोजनश्च। वज्रे

११ ऽतिदुःखी वयसस्तु मध्येशूरः सुरूपः सुमगः खलद्विट्। यवे

१२ व्रती

१३ मङ्ग-सतत्परश्च दाता च मध्ये वयसः सुखाढ्यः। पद्मे

१३ चिरायुर्नृपतिर्यशस्वी गुणी घनी कीर्त्तिसमृद्धियुक्तः। वाप्यां

१४ स्थिरार्थसखमाक् निधिकृत् सुतप्तो गेत्रोत्सवैस्तुसहितो मनुजो न दाता। यूपे

१५ व्रती नियमकृत्[Page4037-b+ 38] बहुसत्वसौख्यस्त्यागात्मवान् नरवरोऽपि च यायजूकः। वाणे

१६ ऽतिगुप्त्यधिकृतः शरकृच्च हिंस्रो मांसाशनश्चमृगयाघनयुक्कुशिल्पः। शक्त्यां

१७ धनेन रहितोविकलोऽतिदुःखी नीचोऽलसो मृधपरः पुरुषश्चिरायुः। दण्ड

१८ जातः पुत्रदारधनहीनो जनोज्झितः। निर्घृणो{??}ःखितो नीचः प्रेष्यश्च मनुजो भवेत्। नौयोग

१९ जश्च-लसुखः कृपणोऽतिकीर्त्तिर्हृष्टो जनाश्रयधनो मलिनोऽ-तिलुब्धः। कूटे

२० शठः कृपणबन्धनपोऽतिपापो निःस्वोवनाचलगडेषु कृताधिकारः। छत्रे

२१ दयाधीस्वज-नाश्रयः स्याद्दीर्घायुराद्यन्तसुखी नृपेष्टः। सत्कार्मुके

२२ शूरतरः सुखी स्यादाद्यन्तयोर्गुप्त्यघिपञ्च चौरः। चन्द्रार्द्ध

२३ जश्चलसुखः सुमगः सुकान्तामोगी नराधि-पसभश्च बली धनाढ्यः। चक्राह्वये

२४ नृपतिचक्रकिरी-टरत्रभाभासुराङ्घ्रियुगलो मनुजाधिनाथः। बहुरत्रार्थ-युक्तः स्याद्भोगी पुत्रजनान्वितः। साधुर्वारिषियोगे

२५ प्यस्थिरवैभवसंयुतः। योगे गोले

१ सत्वसामर्थ्यविद्याहीनोनीतिः सर्वकालं प्रवासी। युग्मे

२ निःस्वोऽतीवपाष-ण्डयुक्तो युक्तायुक्तज्ञानहीनान्तरः स्यात्। योगे त्रिशूले

३ विघनश्च शूरः क्रूरः क्षतो धातरुचिर्मरः स्यात्। के-दार

४ जातः कृमिकर्मकर्त्ता बहूपयोज्यः सुखितश्चलश्च। पाशे

५ विशीलो बहुभृत्यबन्धुर्बहुप्रपञ्चो बहुमाषकश्च। दाम्नि

६ स्वयुक्तः पशुनायकः स्यात् सेवोपकारी च वदान्य-घीरः। वीणायोगे

७ गीतनृत्यप्रियः स्यात् कीर्त्त्या युक्त्रःपोषकः स्याद्वहूनाम्। एते योगाः सर्वकालं विचिन्त्यावीर्य्यात् खेटार्ना प्रपूर्णा अपूर्णाः”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभस [nābhasa], a. (-सी f.) Heavenly, celestial.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभस mf( ई)n. (fr. नभस्)celestial , heavenly , appearing in the sky Var.

नाभस mf( ई)n. (with योग)N. of certain constellations ib. (according to भट्टोपल2 , divided into 4 classes , viz. 3 आश्रय- , 2 दल- , 20 आकृति- and 7 संख्या- योगs).

"https://sa.wiktionary.org/w/index.php?title=नाभस&oldid=351583" इत्यस्माद् प्रतिप्राप्तम्