नाभिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभिः, पुं, (नह्यते बध्नाति विपक्षादीनिति । नह बन्धे + “नहो भश्च ।” उणां ४ । १२५ । इति इञ् भश्चान्तादेशः ।) मुख्यनृपः । चक्र- मध्यम् । (यथा, पञ्चतन्त्रे । १ । ९३ । “अरैः सन्धार्य्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते ॥”) क्षत्त्रियः । इति मेदिनी । भे, ५ ॥ प्रियव्रतराज- पौत्त्रः । (अग्नीध्रस्य पुत्त्रः । यथा, ब्रह्माण्डे । ३५ अध्याये । “तस्य पुत्त्रा बभूबुस्तु प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥” “नाभये दक्षिणं वर्षं हिमवन्तं पिता ददौ ॥”) गोत्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रधा- नम् । इति विश्वः ॥ यथा, रघुः । १८ । २० । “सुतोऽभवत् पङ्कजनाभकल्पं कृत्स्नस्य नाभिर्नृ पमण्डलस्य ॥” महादेवः । यथा, महाभारते । १३ । १७ । ९२ । “नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥”)

नाभिः, पुं स्त्री, (नह बन्धे + इञ् भश्चान्तादेशः ।) प्राण्यङ्गम् । इति मेदिनी । भे, ६ ॥ नाइ इति भाषा । तत्पर्य्यायः । नाभी २ तुन्दकूपी ३ । इति शब्दरत्नावली ॥ उदरावर्त्तः ४ । इति राज- निर्घण्टः ॥ (यथा, पञ्चदश्याम् । ६ । ११७ । “विष्णुर्नाभेः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥”) “स च गर्भस्थस्य सप्तभिर्म्मासैर्भवति ।” इति सुखबोधः ॥ (“तस्य चेन्नाभिः पच्येत तां लोध्र- मधुकप्रियङ्गुदारुहरिद्राकल्कसिद्धेन तैलेनाभ्य- ज्यादेषामेवतैलौषधानां चूर्णेनावचूर्णयेदेषनाडी- कल्पनविधिरुक्तः सम्यक् ॥” इति चरके शरीर- स्थाने अष्टमेऽध्याये ॥) अस्मिन् स्थाने मणि- पुरनामदशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥ मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥” इति तन्त्रम् ॥ कस्तूरिकामदे, स्त्री । इति मेदिनी । भे, ६ ॥

"https://sa.wiktionary.org/w/index.php?title=नाभिः&oldid=144003" इत्यस्माद् प्रतिप्राप्तम्