नामधेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामधेयम्, क्ली, (नामैव । नाम + “भागरूप- नामभ्यो धेयः ।” ५ । ४ । २५ । इत्यस्य वार्त्ति- कोक्त्या धेयः ।) नाम । इत्यमरः । १ । ६ । ८ ॥ (यथा, मनुः । २ । ३० । “नामधेयं दशम्यान्तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामधेय नपुं।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।8।1।4

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामधेय¦ न॰ नामन् + स्वार्थे धेय। नामशब्दार्थे
“नाम-धेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्”। नामधेयंगुरुश्चक्रे जगत्प्रथममङ्गलम्” रघुः
“नामधेयंदश-म्यान्तु द्वादश्यां वाथ कारयेत्” मनुः
“वाचारम्भणंविकारो नामधेयं मृत्तिकेत्येव सत्यम्” छा॰ उप॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामधेय¦ n. (-यं) A name or appellation. E. नाम a name, and स्वार्थे धेय aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामधेय/ नाम--धेय n. a name , title , appellation (often ifc. ; See. किं-न्, पुं-न्etc. ) RV. etc.

नामधेय/ नाम--धेय n. the ceremony of giving a name to a child Mn. ii , 123 (also 605761 -करणn. Gobh. )

"https://sa.wiktionary.org/w/index.php?title=नामधेय&oldid=352048" इत्यस्माद् प्रतिप्राप्तम्